श्लोकः
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर।।३-९।।

सन्धि विग्रहः
यज्ञार्थात् कर्मणः अन्यात्र लोकः अयम् कर्म-बन्धनः।
तत् अर्थम् कर्म कौन्तेय मुक्त-सङ्गः समाचर।।३-९।।

श्लोकार्थः
यज्ञार्थात् कर्मणः अन्यत्र अयम् लोकः कर्म-बन्धनः।
हे कौन्तेय! मुक्त-सङ्गः तत् अर्थम् कर्म समाचर।

शब्दार्थः
3.9 यज्ञार्थात्=done only for the sake of Yajna or Vishnu कर्मणः=than work अन्यात्र=otherwise लोकः=worldअयम्=this कर्म-बन्धनः=bondage by work तत्=of him अर्थम्=for the sake कर्म=work कौन्तेय=O son of Kuntiमुक्त-सङ्गः=liberated from association समाचर=do perfectly

Meaning
3.9: Except for the work done in the spirit (for the sake) of sacrifice (Yajna, or God), karma binds all other work done in this world. O Kaunteya (Arjuna, the son of Kunti), you perform your actions without attachment for the sake of sacrifice or God.