श्लोकः
वितरागभयक्रोधा मन्मया मामुपाश्रिताः।
बहवो ज्ञानतपसा पूता मद्भागमागताः।।४-१०।।

सन्धि विग्रहः
वीत-राग-भय-क्रोधाः मन्मयाः माम् उपाश्रिताः।
बहवः ज्ञान-तपसा पूताः मद्भावम् आगताः।।४-१०।।

श्लोकार्थः
वीत-राग-भय-क्रोधाः, मन्मयाः माम् उपाश्रिताः,
ज्ञान-तपसा पूताः, बहवः मद्भावम् आगताः।

शब्दार्थः
4.10 वीत=freed from  राग=attachment  भय=fear  क्रोधाः=and anger मन्मयाः=fully in me माम्=in me उपाश्रिताः=being fully situated बहवः=many ज्ञान=of knowledge  तपसा=by the penance पूताः=being purified मद्भावम्=transcendental love for me आगताः=attained

Meaning
4.10: Freed from desire, fear, and anger, absorbed in, and regarding Me as their sole refuge, and purified by jnāna (wisdom) and meditation, many people attained to My nature https://ed-danmark.com/koeb-generisk-levitra-online/.