श्लोकः
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।४-११।।

सन्धि विग्रहः
ये यथा माम् प्रपद्यन्ते तान् तथा एव भजाम्यि अहम्।
मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः।।४-११।।

श्लोकार्थः
ये यथा माम् प्रपद्यन्ते, तान् तथा एव अहम् भजामि।
हे पार्थ! मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते।

शब्दार्थः
4.11 ये=all who यथा=as माम्=unto me प्रपद्यन्ते=surrender तान्=them तथा=so एव=certainly भजामि=rewardअहम्=I मम=My वर्त्म=path अनुवर्तन्ते=follow मनुष्याः=all men पार्थ=O son of Pritha सर्वशः=in all respects

Meaning
4.11: O Partha, I approach in like manner all men who want to attain my feet, and follow my path in all aspects.