श्लोकः
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।
कुरु कर्मैव तस्मात्वं पूर्वैः पूर्वतरं कृतम्।।४-१५।।

सन्धि विग्रहः
एवम् ज्ञात्वा कृतम् कर्म पूर्वैः अपि मुमुक्षुभिः।
कुरु कर्म एव तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम्।।४-१५।।

श्लोकार्थः
एवम् ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतम्।
तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् एव कर्म कुरु।

शब्दार्थः
4.15 एवम्=thus ज्ञात्वा=knowing कृतम्=was performed कर्म=work पूर्वैः=by the past authorities अपि=indeed मुमुक्षुभिः=who attained liberation कुरु=just perform कर्म=prescribed duty एव=certainlyतस्मात्=therefore त्वम्=you पूर्वैः=by the predecessors पूर्वतरम्=in ancient times कृतम्=as performed

Meaning
4.15: Knowing thus, the ancestors or the ancients, seeking liberation performed actions, you also perform the age-old customary work done by the ancients.