श्लोकः
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः।।४-१७।।

सन्धि विग्रहः
कर्मणः हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः।
अकर्मणः च बोद्धव्यम् गहना कर्मणः गतिः।।४-१७।।

श्लोकार्थः
कर्मणः (तत्तवं) हि अपि बोद्धव्यम्, विकर्मणः च (तत्तवं)
बोद्धव्यम्, (तथा) अकर्मणः च (तत्तवं) बोद्धव्यम्,
कर्मणः गतिः गहना।

शब्दार्थः
4.17 कर्मणः=of work हि=certainly अपि=also बोद्धव्यम्=should be understood बोद्धव्यम्=should be understood च=also विकर्मणः=of forbidden work अकर्मणः=of inaction च=also बोद्धव्यम्=should be understood गहना=very difficult कर्मणः=of work गतिः=entrance

Meaning
4.17: One has to know or understand what action is, what wrong action is and what inaction is. It is hard to understand karma’s course or path najlepsza strona.