श्लोकः
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।।४-१९।।

सन्धि विग्रहः
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः।
ज्ञान-अग्नि-दग्ध-कर्माणाम् तम् आहुः पण्डितम् बुधाः।।४-१९।।

श्लोकार्थः
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः, तम्
ज्ञान-अग्नि-दग्ध-कर्माणम् बुधाः पण्डितम् आहुः।

शब्दार्थः
4.19 यस्य=one whose सर्वे=all sorts of समारम्भाः=attempts काम=based on desire for sense gratificationसङ्कल्प=determination वर्जिताः=are devoid of ज्ञान=of perfect knowledge अग्नि=by the fire दग्ध=burnedकर्माणाम्=whose work तम्=him आहुः=declare पण्डितम्=learned बुधाः=thos who know

Meaning
4.19: He, whose task is devoid of any will of desire and whose karma is destroyed by fire of perfect knowledge or wisdom, is called panditah by the wise.