श्लोकः
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते।।४-२३।।

सन्धि विग्रहः
गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः।
यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते।।४-२३।।

श्लोकार्थः
गत-सङ्गस्य ज्ञान-अवस्थित-चेतसः यज्ञाय आचरतः
मुक्तस्य कर्म समग्रम् प्रविलीयते।

शब्दार्थः
4.23 गत-सङ्गस्य=of one unattached to the modes of material nature मुक्तस्य=of the liberated ज्ञान-अवस्थित=situated in transcendence चेतसः=whose wisdom यज्ञाय=for the sake of Yajna (Krishna)आचरतः=acting कर्म=work समग्रम्=in total प्रविलीयते=merges entirely

Meaning
4.23: For the one whose attachments are torn asunder, who is liberated and whose mind abides in wisdom and whose work is sacrifice, his works or actions are dissolved or destroyed.