श्लोकः
दैवमेवापरे यज्ञं योगिनः पर्युपासते।
ब्रह्माग्नावपरे यज्ञं यज्ञोनैपजुह्वति।।४-२५।।

सन्धि विग्रहः
दैवम् एव अपरे यज्ञम् योगिनः पर्युपासते।
ब्रह्म-अग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति।।४-२५।।

श्लोकार्थः
अपरे योगिनः दैवम् एव यज्ञम् पर्युपासते; अपरे
ब्रह्म-अग्नौ यज्ञेन यज्ञं एव उपजुह्वति।

शब्दार्थः
4.25 दैवम्=in worshiping the demigods एव=like this अपरे=some others यज्ञम्=sacrifices योगिनः=mysticsपर्युपासते=worship perfectly ब्रह्म=of the Absolute truth अग्नौ=in the fire अपरे=others यज्ञं=sacrificeयज्ञेन=by sacrifice एव=thus उपजुह्वति=offer

Meaning
4.25: Some yogis offer sacrifices in the form of worship to the demigods, while others offer sacrifice by performing sacrifice in the fire that is Brahman Himself.