श्लोकः
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते।।४-२७।।

सन्धि विग्रहः
सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च अपरे।
आत्म-संयम-योग-अग्नौ जुह्वति ज्ञान-दीपिते।।४-२७।।

श्लोकार्थः
अपरे ज्ञान-दीपिते आत्म-संयम-योग-अग्नौ सर्वाणि
इन्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति।

शब्दार्थः
4.27 सर्वाणि=of all इन्द्रिय=the senses कर्माणि=functions प्राण-कर्माणि=functions of the life breath च=alsoअपरे=others आत्म-संयम=of controlling the mind योग=the linking process अग्नौ=in the fire of जुह्वति=offerज्ञान-दीपिते=because of the urge for self-realization

Meaning
4.27: Others offer the functions of their senses and the breath (prāna) into the fire of yoga of self- restraint, illuminated by wisdom.