श्लोकः
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः।।४-२८।।

सन्धि विग्रहः
द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः तथा अपरे।
स्वाध्याय-ज्ञान-यज्ञाः च यतयः संशितव्रताः।।४-२८।।

श्लोकार्थः
अपरे संशितव्रताः द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः
तथा च स्वध्याय-ज्ञान-यज्ञाः यतयः (सन्ति)।

शब्दार्थः
4.28 द्रव्य-यज्ञाः=sacrificing one’s possessions तपो-यज्ञाः=sacrifice in austerities योग-यज्ञाः=sacrifice in eightfold mysticism तथा=thus अपरे=others स्वाध्याय=sacrifice in the study of the Vedas ज्ञान-यज्ञाः=sacrifice in advancement of transcendental knowledge च=also यतयः=enlightened personsसंशितव्रताः=taken to strict vows

Meaning
4.28: Sacrifices are made in the form of material possessions, austerities, yogic practices, Vedic studies, intuitive wisdom, and severe vows as by ascetics.