श्लोकः
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे।
प्राणापानगती रुद्ध्वा प्राणायामपरायणा:।।४-२९।।

सन्धि विग्रहः
अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे।
प्राण-अपान-गती रुद्ध्व प्राणायाम-परायणाः।।४-२९।।

श्लोकार्थः
अपाने प्राणम् प्राणे अपानम् जुह्वति। (तथा अपरे)
प्राण-अपान-गती रुद्ध्व प्राणायाम-परायणाः (सन्ति)।

शब्दार्थः
4.29 अपाने=in the air which acts downward जुह्वति=offer प्राणम्=the air which acts outward प्राणे=in the air going outward अपानम्=the air going downwards तथा=as also अपरे=others प्राण=of the air going outward अपान=and the air going downward गती=the movement रुद्ध्व=checking प्राणायाम=trance induced by stopping all breathing परायणाः=so inclined

Meaning
4.29. Others offer out-breath into in-breath and in-breath into out-breath. Still others stop the movements of Out-breath and In-breath and practice breath-control.