श्लोकः
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः।।४-३०।।

सन्धि विग्रहः
अपरे नियत्-आहाराः प्राणान् प्राणेषु जुह्वति।
सर्वे अपि एते यज्ञविदः यज्ञ-क्षपित-कल्मषाः।।४-३०।।

श्लोकार्थः
अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति। एते सर्वे अपि
यज्ञविदः यज्ञ-क्षपित-कल्मषाः (सन्ति)

शब्दार्थः
4.30 अपरे=others नियत=having controlled आहाराः=eating प्राणान्=the outgoing air प्राणेषु=in the outgoing air जुह्वति=sacrifice सर्वे=all अपि=although apparently different एते=these यज्ञविदः=conversant with the purpose of performing sacrifices यज्ञ-क्षपित=being cleansed as the result of such performances कल्मषाः=of sinful reactions

Meaning
4.30: Others sacrifice by limiting their food intake and Prana into Prana itself. They, knowing all these, destroy their sins by sacrifices.