श्लोकः
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम।।४-३१।।

सन्धि विग्रहः
यज्ञ-शिष्ट-अमृत-भुजः यान्ति ब्रह्म सनातनम्।
नायम् लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरुसत्तम।।४-३१।।

श्लोकार्थः
हे कुरुसत्तम! यज्ञ-शिष्ट-अमृत-भुजः सनातनम् ब्रह्म यान्ति।
अयज्ञस्य अयम् लोकः न अस्ति कुतः अन्यः?

शब्दार्थः
4.31 यज्ञ-शिष्ट=of the result of such performances of yajna अमृत-भुजः=those who have tasted such nectar यान्ति=do approach ब्रह्म=the supreme सनातनम्=eternal atmosphere नायम्=never thisलोकः=planet अस्ति=there is अयज्ञस्य=for one who performs no sacrifice कुतः=where is अन्यः=the otherकुरुसत्तम=O best amongst the Kurus

Meaning
4.31: As a benefit of such sacrifice, they enjoy the remnants of the nectar of the sacrifice and attain the Supreme Brahman. This world is not for the one, who does not perform any sacrifice. How is it possible that he could even think of the other world (heaven), O Kurusuttama, the best of the Kurus.?