श्लोकः
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे।।४-३२।।

सन्धि विग्रहः
एवम् बहुविधाः यज्ञाः वितताः ब्रह्मणः मुखे।
कर्मजान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे।।४-३२।।

श्लोकार्थः
एवम् बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः (सन्ति, त्वं)
तान् सर्वान् कर्मजान् विद्धि। एवम् ज्ञात्वा (त्वं) विमोक्ष्यसे।

शब्दार्थः
4.32 एवम्=thus बहुविधाः=various kinds of यज्ञाः=sacrifices वितताः=are spread ब्रह्मणः=of the Vedasमुखे=through the mouth कर्मजान्=born of work विद्धि=you should know तान्=them सर्वान्=all एवम्=thusज्ञात्वा=knowing विमोक्ष्यसे=you will be liberated

Meaning
4.32: Thus, many forms of sacrifices are spread out on the face of Brahman (Brahmanah mukhe). You should know that all these are born of work and knowing thus, you will be liberated or attain moksa.