श्लोकः
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।।४-३३।।

ed-italia.com

सन्धि विग्रहः
श्र्रेयान् द्रव्यमयात् यज्ञात् ज्ञान-यज्ञः परन्तप।
सर्वम् कर्म-अखिलम् पार्थ ज्ञाने परिसमाप्यते।।४-३३।।

श्लोकार्थः
हे परन्तप! द्रव्यमयात् यज्ञात् ज्ञान-यज्ञः श्रेयान्।
हे पार्थ! सर्वम् अखिलम् कर्म ज्ञाने परिसमाप्यते।

शब्दार्थः
4.33 श्र्रेयान्=greater द्रव्यमयात्=of material possessions यज्ञात्=than the sacrifice ज्ञान-यज्ञः=sacrificein knowledge परन्तप=O chastiser of the enemy सर्वम्=all कर्म=activities अखिलम्=in totality पार्थ=O son of Pritha ज्ञाने=in knowledge परिसमाप्यते=end

Meaning
4.33: Greater than the material sacrifice is the sacrifice in knowledge, O Parantapa. All works without exception – karmakhilam – O Partha, attain fulfillment or completion in knowledge or wisdom.