श्लोकः
तद्विद्धि प्रणिपातेन परिप्रश्रेन सेवया।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।।४-३४।।

सन्धि विग्रहः
तत् विद्धि प्रणिपातेन परिप्रश्रेन सेवया।
उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्व-दर्शिनः।।४-३४।।

श्लोकार्थः
प्रणिपातेन परिप्रश्रेन सेवया तत्त्व-दर्शिनः ज्ञानिनः
ज्ञानम् ते उपदेक्ष्यन्ति तत् (त्वं) बिद्धि।

शब्दार्थः
4.34 तत्=that knowledge of different sacrifices विद्धि=try to understand प्रणिपातेन=by approaching a spiritual master परिप्रश्रेन=by submissive inquiries सेवया=by the rendering of service उपदेक्ष्यन्ति=they will initiate ते=you ज्ञानम्=into knowledge ज्ञानिनः=the self-realized तत्त्व=of the truth दर्शिनः=seers

Meaning
4.34: Learn this knowledge by prostrating at the feet of the men of wisdom, by inquiring, and by performing service unto them. The self-realized seers of Truth or revealed knowledge will impart that knowledge to you.