श्लोकः
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव।
येन भूतान्यशेषाण द्रक्ष्यस्यात्मन्यथो मयि।।४-३५।।

सन्धि विग्रहः
यत् ज्ञात्वा न पुनः मोहम् एवम् यास्यसि पाण्डव।
येन भूतानि अशेषाणि द्रक्ष्यसि आत्मनि अथो मयि।।४-३५।।

श्लोकार्थः
हे पाण्डव! यत् ज्ञात्वा (त्वं) पुनः एवम् मोहम्
न यास्यसि, येन भूतानि अशेषेण आत्मनि अथो मयि द्रक्ष्यसि।

शब्दार्थः
4.35 यत्=which ज्ञात्वा=knowing न=never पुनः=again मोहम्=to illusion एवम्=like this यास्यसि=you shall goपाण्डव=O son of Pandu येन=by which भूतानि=living entities अशेषाणि=all द्रक्ष्यसि=you will see आत्मनि=in the Supreme Soul अथो=or in other words मयि=in Me

Meaning
4.35: Knowing this, you will never again be subjected to delusion like this, O Pandava. By this, you will see all living beings in the self and then in Me.