श्लोकः
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा।।४-३७।।

सन्धि विग्रहः
यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन।
ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा।।४-३७।।

श्लोकार्थः
हे अर्जुन! यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते,
तथा ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते।

शब्दार्थः
4.37 यथा=just as एधांसि=firewood समिद्धः=blazing अग्निः=fire भस्मसात्=ashes कुरुते=turns अर्जुन=O Arjunaज्ञान-अग्निः=the fire of knowledge सर्व-कर्माणि=all reactions to material activities भस्मसात्=to ashesकुरुते=it turns तथा=similarly

Meaning
4.37: As the blazing fire renders the wood into ashes, O Arjuna, even so the fire of knowledge turns all actions to ashes.