श्लोकः
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।४-३९।।

सन्धि विग्रहः
श्रद्धावान् लभते झानम् तत्परः संयत-इन्द्रियः।
ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति।।४-३९।।

श्लोकार्थः
श्रद्धावान्, तत्परः, संयत-इन्द्रियः ज्ञानम् लभते।
ज्ञानम् लब्ध्वा अचिरेण पराम् शान्तिम् अधिगच्छति।

शब्दार्थः
4.39 श्रद्धावान्=a faithful man लभते=achieves झानम्=knowledge तत्परः=very much attached to itसंयत=controlled इन्द्रियः=senses ज्ञानम्=knowledge लब्ध्वा=having achieved पराम्=transcendentalशान्तिम्=peace अचिरेणाधिगच्छति=very soon attains

Meaning
4.39: With control of the senses and single-minded devotion, a man of faith gains wisdom. Having achieved that, he gains supreme peace soon.