श्लोकः
अज्ञश्चाश्रदृधानश्च संशयात्मा विनश्यति।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः।।४-४०।।

सन्धि विग्रहः
अज्ञः च अश्रदृधानः च संशय-आत्मा विनश्यति।
न अयं लोकः अस्ति न परः न सुखं संशयात्मनः।।४-४०।।

श्लोकार्थः
अज्ञः च अश्रदृधानः च संशय-आत्मा विनश्यति।
संशयात्मनः अयं लोकः न अस्ति, न परः (लोकः),
न (च) सुखं (अस्ति)।

शब्दार्थः
4.40 अज्ञः=a fool who has no knowledge in standard scriptures च=and अश्रदृधानः=without faith in revealed scriptures च=also संशय=of doubts आत्मा=a person विनश्यति=falls back न=never अयं=in thisलोकः=world अस्ति=there is न=nor परः=in the next life न=not सुखं=happiness संशयात्मनः=doubtful

Meaning
4.40: A know-nothing fool with no faith and many doubts perishes. For such a doubting soul, neither in this world nor in the next world is there happiness.