श्लोकः
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय।।४-४१।।

सन्धि विग्रहः
योग-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय।।४-४१।।

श्लोकार्थः
हे धनञ्जय! योग-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्
आत्मवन्तं कर्माणि न निबध्नन्ति।

शब्दार्थः
4.41 योग=by devotional service in karma-yoga संन्यस्तकर्माणं=one who has renounced the fruites of actions ज्ञानसञ्छिन्नसंशयम्=by knowledge cut doubts आत्मवन्तं=situated in the self न=never कर्माणि=works निबध्नन्ति=do bind धनञ्जय=O conqueror of riches

Meaning
4.41: Actions do not bind him, who has renounced his work by yoga, removed his doubts by wisdom and owns his soul, O Dhanañjaya.