श्लोकः
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत।।४-४२।।

सन्धि विग्रहः
तस्मात् अज्ञान-सम्भूतम् हृत्स्थम् ज्ञान असिना-आत्मनः।
छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत।।४-४२।।

श्लोकार्थः
हे भारत! तस्मात् अज्ञान-सम्भूतम् हृत्स्थम् आत्मनः
एनम् संशयम् ज्ञान-असिना छित्तवा योगम् आतिष्ठ,
(युद्धाय च) उत्तिष्ठ।

शब्दार्थः
4.42 तस्मात्=therefore अज्ञान-सम्भूतम्=born of ignorance हृत्स्थम्=situated in heart ज्ञान=of knowledgeअसिना=by the weapon आत्मनः=of the self छित्त्वा=cutting off एनम्=this संशयम्=doubt योगम्=in yogaआतिष्ठ=be situated उत्तिष्ठ=stand up to fight भारत=O descendant of Bharata

Meaning
4.42: Therefore, cutting asunder this doubt in your heart born of ignorance with the sword of wisdom, establish yourself in yoga and stand up, O Bharata.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः।।४।।