श्लोकः
श्रीभगवानुवाच।
बुहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।४-५।।

सन्धि विग्रहः
बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन।
तानि अहम् वेद सर्वाणि न त्वम् वेत्थ परन्तप।।४-५।।

श्लोकार्थः
हे परन्तप अर्जुन! मे तव च बहूनि जन्मानि व्यतीतानि;
तानि सर्वाणि अहम् वेद, त्वम् न वेत्थ।

शब्दार्थः
4.5 बहूनि=many मे=of mine व्यतीतानि=have passed जन्मानि=births तव=of yours च=and also अर्जुन=O Arjuna तानि=those अहम्=I वेद=do know सर्वाणि=all न=not त्वम्=you वेत्थ=know परन्तप=O subduer of the enemy

Meaning
4.5: Sri Bhagavan said, you and I had many births before this birth, O Parantapa, and you do not remember them, while I do remember all of them genericforgreece.com.