श्लोकः
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।४-७।।

सन्धि विग्रहः
यदा यदा हि धर्मस्य ग्‌लानिः भवति भारत।
अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम्।।४-७।।

श्लोकार्थः
हे भारत! यदा यदा हि धर्मस्य ग्लानिः, अधर्मस्य (च)
अभ्युत्थानम् भवति, तदा अहम् आत्मानम् सृजामि।

शब्दार्थः
4.7 यदा यदा=whenever and wherever हि=certainly धर्मस्य=of religion ग्‌लानिः=discrepancies भवति=become manifested भारत=O descendant of Bharata अभ्युत्थानम्=predominance अधर्मस्य=of irreligion तदा=at that time आत्मानम्=self सृजामि=manifest अहम्=I

Meaning
4.7: O Bharata, Whenever and wherever there is decline of dharma (righteousness) and rise of adharma (unrighteousness), at that time I send forth myself impotenzastop.it.