श्लोकः
परित्राणाय सादूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।४-८।।

सन्धि विग्रहः
परित्राणाय सादूनाम् विनाशाय च दुष्कृताम्।
धर्म-संस्थापन-अर्थाय सम्भवामि युगे युगे।।४-८।।

श्लोकार्थः
साधूनाम् परित्राणाय, दुष्कृताम् विनाशाय,
धर्म-संस्थापन-अर्थाय च, (अहं) युगे युगे सम्भवामि।

शब्दार्थः
4.8 परित्राणाय=for the deliverance सादूनाम्=of the devotees विनाशाय=for the annihilation च=and दुष्कृताम्=of the miscreants धर्म-संस्थापन-अर्थाय=to reestablish सम्भवामि=I do appear युगे=millennium युगे=after millennium

Meaning
4.8: For the protection of the good and the virtuous, for the destruction of the evildoers or the wicked and for the establishment of righteousness (dharma), I am born from age to age.