श्लोकः
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन।।४-९।।

सन्धि विग्रहः
जन्म कर्म च मे दिव्यम् एवम् यः वेत्ति तत्त्वतः।
त्यक्त्वा देहम् पुनः जन्म न एति माम् एति सः अर्जुन।।४-९।।

श्लोकार्थः
हे अर्जुन! यः मे दिव्यम् जन्म कर्म च एवम् तत्त्वतः वेत्ति,
सः देहम् त्यक्त्वा, पुनः जन्म न एति, (किन्तु सः) माम् एति।

शब्दार्थः
4.9 जन्म=birth कर्म=work च=also मे=of mine दिव्यम्=transcendental एवम्=like this यः=anyone who वेत्ति=knows तत्त्वतः=in reality त्यक्त्वा=leaving aside देहम्=this body पुनः=again जन्म=birth न=never एति=does attain माम्=unto me एति=does attain सः=he अर्जुन=O Arjuna

Meaning
4.9: He, who knows my birth and work as divine in their true nature and accepts them as the Truth, will not be born again upon leaving his body and comes to me O Arjuna.