अथ पञ्चमोऽध्यायः। संन्यासयोगः।

श्लोकः
अर्जुन उवाच।
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्।।५-१।।

सन्धि विग्रहः
संन्यासम् कर्मणाम् कृष्ण पुनः योगम् च शंससि।
यत् श्रेयः एतयोः एकम् तत् मे ब्रूहि सुनिश्चितम्।।५-२।।

श्लोकार्थः
हे कृष्ण! कर्मणाम् संन्यासम्, पुनः योगम् च शंससि;
एतयोः यत् एकम् श्रेयः तत् मे सुनिश्चितम् ब्रूहि।

शब्दार्थः
5.1 संन्यासम्=renunciation कर्मणाम्=of all activities कृष्ण=O Krishna पुनः=again योगम्=devotional serviceच=also शंससि=You are praising यत्=which श्रेयः=is more beneficial एतयोः=of these two एकम्=oneतत्=that मे=unto me ब्रूहि=please tell सुनिश्चितम्=definitely

Meaning
5.1: Arjuna said: O Krishna, You praised or extolled the yoga of renunciation of action and then again the yoga of action. Of these two, tell me for sure which is better.