श्लोकः
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा।।५-१०।।

सन्धि विग्रहः
ब्रह्मणि आधाय कर्माणि सङ्गम् त्यक्त्वा करोति यः।
लिप्यते न सः पापेन पद्म-पत्रम् इव अम्भसा।।५-१०।।

श्लोकार्थः
यः सङ्गम् त्यक्त्वा कर्माणि, ब्रह्मणि आधाय करोति, सः
पद्म-पत्रम् अम्भसा इव, पापेन न लिप्यते।

शब्दार्थः
5.10 ब्रह्मणि=unto the Supreme Personality of Godhead आधाय=resigning कर्माणि=all worksसङ्गम्=attachment त्यक्त्वा=giving up करोति=performs यः=who लिप्यते=is affected न=never सः=heपापेन=by sin पद्म-पत्रम्=a lotus leaf इव=like अम्भसा=by the water

Meaning
5.10: He, who dedicates his works to Brahman without attachment to work, is never subject to sin as a lotus leaf (does not get wet) by water.