श्लोकः
कायेन मनसा बुद्धा केवलैरिन्द्रियैरपि।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये।।५-११।।

सन्धि विग्रहः
कायेन मनसा बुद्ध्या केवलैः इन्द्रियै अपि।
योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वा आत्म-शुद्धये।।५-११।।

श्लोकार्थः
योगिनः आत्म-शुनद्धये कायेन, मनसा, बुद्ध्या, केवलैः
इन्द्रियैः अपि सङ्गम् त्यक्त्वा कर्म कुर्वन्ति।

शब्दार्थः
5.11 कायेन=with the body मनसा=with the mind बुद्ध्या=with the intelligence केवलैः=purified इन्द्रियै=with the senses अपि=even योगिनः=Krishna conscious persons कर्म=actions कुर्वन्ति=they performसङ्गम्=attachment त्यक्त्वा=giving up आत्म=of the self शुद्धये=for the purpose of purification

Meaning
5.11: The yogis perform actions with the body, mind, intelligence, and the senses, giving up attachment for the purification of the self.