श्लोकः
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।
अयुक्तः कामकारेण फले सक्तो निबध्यते।।५-१२।।

सन्धि विग्रहः
युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम्।
अयुक्तः कामकारेण फले सक्तः निबध्यते।।५-१२।।

polska-ed.com

श्लोकार्थः
युक्तः कर्म-फलम् त्यक्त्वा नैष्ठिकीम् शान्तिम् आप्नोति।
अयुक्तः कामकारेण फले सक्तः निबध्यते।

शब्दार्थः
5.12 युक्तः=one who is engaged in devotional service कर्म-फलं=the results of all activitiesत्यक्त्वा=giving up शान्तिम्=perfect peace आप्नोति=achieves नैष्ठिकीम्=unflinching अयुक्तः=one who is not in Krishna consciousness कामकारेण=for enjoying the result of work फले=in the result सक्तः=attachedनिबध्यते=becomes entangled

Meaning
5.12: A yogin, giving up the fruits of his actions, attains everlasting peace arising from steadfastness. The man ignorant of yoga, wanting in faith, by induction of desires, and attached to fruits of actions is ever bound.