श्लोकः
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।।५-१५।।

सन्धि विग्रहः
न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः।
अज्ञानेन आवृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः।।५-१५।।

श्लोकार्थः
विभुः न कस्यचित् पापं, न च एव सुकृतं आदत्ते।
अज्ञानेन ज्ञानम् आवृतम्, तेन जन्तवः मुह्यन्ते।

शब्दार्थः
5.15 न=never आदत्ते=accepts कस्यचित्=anyones पापं=sin न=nor च=also एव=certainly सुकृतं=pious activities विभुः=the Supreme lord अज्ञानेन=by ignorance आवृतम्=covered ज्ञानम्=knowledge तेन=by thatमुह्यन्ति=are bewildered जन्तवः=the living entities

Meaning
5.15: The all-pervading Brahman or Supreme accepts neither the sin nor the merit of anyone. Ignorance envelops wisdom, deluding the living creatures czytaj dalej.