श्लोकः
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्।।५-१६।।

सन्धि विग्रहः
ज्ञानेन तु तत् अज्ञानम् येषाम् नाशितम् आत्मनः।
तेषाम् आदित्यवत् ज्ञानम् प्रकाशयति तत् परम्।।५-१६।।

श्लोकार्थः
येषाम् तु तत् अज्ञानम् आत्मनः ज्ञानेन नाशितम्, तेषाम्
ज्ञानम् आदित्यवत् तत् परम् प्रकाशयति।

शब्दार्थः
5.16 ज्ञानेन=by knowledge तु=but तत्=that अज्ञानम्=nescience येषाम्=whose नाशितम्=is destroyedआत्मनः=of the living entity तेषाम्=their आदित्यवत्=like the raising sun ज्ञानम्=knowledge प्रकाशयति=discloses तत् परम्=Krishna consciousness

Meaning
5.16: For those, in whom ignorance is destroyed by knowledge of the Self, that knowledge lights up or illumines the Supreme like the sun.