श्लोकः
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः।।५-१९।।

सन्धि विग्रहः
इह एव तैः जितः सर्गः येषाम् साम्ये स्थितम् मनः।
निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः।।५-१९।।

श्लोकार्थः
येषाम् मनः साम्ये स्थितम्, तैः इह एव सर्गः जितः,
ब्रह्म हि समम् निर्दोषम्, तस्मात् ते ब्रह्मणि स्थिताः।

शब्दार्थः
5.19 इह=in this life एव=certainly तैः=by them जितः=conquered सर्गः=birth and death येषाम्=whoseसाम्ये=is equanimity स्थितम्=situated मनः=mind निर्दोषम्=flawless हि=certainly समम्=in equanimityब्रह्म=like the Supreme तस्मात्=therefore ब्रह्मणि=in the Supreme ते=they स्थिताः=are situated

Meaning
5.19. Here they whose mind is in equilibrium conquer Samsara and are established [abide] in Brahman, who is flawless and the same https://rankhaya.com/.