श्लोकः
श्रीभगवानुवाच।
संन्यासः कर्मयोगश्च निःश्रेयसकराबुभौ।
तयोस्तु कर्मसंन्यासत्कर्मयोगो विशिष्यते।।४-२।।

सन्धि विग्रहः
संन्यासः कर्म-योगः च निःश्रेयसकरौ उभौ।
तयोः तु कर्म-संन्यासात् कर्म-योगः विशिष्यते।।४-२२।

श्लोकार्थः
संन्यासः कर्म-योगः च उभौ निःश्रेयसकरौ;
तयोः तु कर्म-संन्यासात् कर्म-योगः विशिष्यते।

शब्दार्थः
5.2 संन्यासः=renunciation of work कर्म-योगः=work in devotion च=also निःश्रेयसकरौ=leading to the path of liberation उभौ=both तयोः=of the two तु=but कर्म-संन्यासात्=in comparison to the renunciation of fruitive work कर्म-योगः=work in devotion विशिष्यते=is better

Meaning
5.2: Sri Bhagavan said: Both renunciation of action and performance of action lead to salvation. Of the two, karma yoga (yoga of action) is better than renunciation of action.