श्लोकः
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः।।५-२२।।

सन्धि विग्रहः
ये हि संस्पर्शजाः भोगाः दुःख-योनयः एव ते।
आदि अन्तवन्तः कौन्तेय न तेषु रमते बुधः।

श्लोकार्थः
हे कौन्तेय! ये हि संस्पर्शजाः भोगाः ते दुःख-योनयः
आदि अन्तवन्तः एव, तेषु बुधः न रमते।

शब्दार्थः
5.22 ये=those हि=certainly संस्पर्शजाः=by contact with the material senses भोगाः=enjoymentsदुःख=distress योनयः=sources of एव=certainly ते=they are आदि=beginning अन्तवन्तः=end कौन्तेय=O son of Kunti न=never तेषु=in those रमते=takes delight बुधः=the intelligence person

Meaning
5.22: Certainly, the pleasures derived from contact between senses and sense objects are source (seats) of sorrow. They have a beginning and an end, O Kaunteya, and the wise do not take any pleasure in them.