श्लोकः
शक्नोतीहैव यः सोढुं प्रक्शरीरविमोक्षणात्।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः।।५-२३।।

सन्धि विग्रहः
शक्नोति इह एव यः सोढुम् प्राक् शरीर-विमोक्षणात्।
काम-क्रोध-उद्भवम् वेगम् सः युक्तः सः सुखी नरः।।५-२३।।

श्लोकार्थः
इह एव शरीर-विमोक्षणात् प्राक्, यः काम-क्रोध-उद्भवम्
वेगम् सोढुम् शक्नोति, सः नरः युक्तः, सः सुखी (भवति)।

शब्दार्थः
5.23 शक्नोति=is able इह एव=in the present body यः=one who सोढुम्=to tolerate प्राक्=before शरीर=the body विमोक्षणात्=giving up काम=desire क्रोध=and anger उद्भवम्=generated from वेगम्=urges सः=heयुक्तः=in trance सः=he सुखी=happy नरः=human being

Meaning
5.23: He, who can endure the flood of desire and anger, before he gives up his body, is a yogin and a happy man.