श्लोकः
योऽन्तःसुखौऽन्तरारामस्तथान्तर्ज्योतिरेव यः।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति।।५-२४।।

सन्धि विग्रहः
यः अन्तः-सुखः अन्तर-आरामः तथा अन्तर्-ज्योतिः एव यः।
सः योगी ब्रह्म-निर्वाणम् ब्रह्म-भूतः अधिगच्छति।।५-२४।।

श्लोकार्थः
यः अन्तः-सुखः, अन्तर-आरामः, तथा यः अन्तर्-ज्योतिः एव,
सः योगी ब्रह्म-भूतः ब्रह्म-निर्वाणम् अधिगच्छति।

शब्दार्थः
5.24 यः=one who अन्तः-सुखः=happy from within अन्तर-आरामः=activtely enjoying within तथा=as well asअन्तर्-ज्योतिः=aiming within एव=certainly यः=anyone सः=he योगी=a mystic ब्रह्म-निर्वाणम्=liberation in the Supreme ब्रह्म-भूतः=being self-realized अधिगच्छति=attains

Meaning
5.24: He, who finds happiness, pleasure, and the inner light within his self, is a yogin and having become Brahman, attains Brahman (and the bliss of Brahman or beatitude of Brahman) https://impotenciastop.com/2020/04/22/cialis-generico/.