श्लोकः
कामक्रोधवियुक्तानां यतीनां यतचेतसाम्।
अभितो ब्रह्मनिर्वाणं वर्तते निदितात्मनाम्।।५-२६।।

सन्धि विग्रहः
काम-क्रोध-वियुक्तानाम् यतीनाम् यत-चेतसाम्।
अभितः ब्रह्म-निर्वाणं वर्तते विदित-आत्मनाम्।।५-२६।।

श्लोकार्थः
काम-क्रोध-वियुक्तानाम् यत-चेतसाम् विदित-आत्मनाम्
यतीनाम् अभितः ब्रह्म-निर्वाणं वर्तते।

शब्दार्थः
5.26 काम=from desires क्रोध=and anger वियुक्तानाम्=of those who are liberated यतीनाम्=of the saintly persons यत-चेतसाम्=who have full control over the mind अभितः=assured in the near future ब्रह्म-निर्वाणं=liberation in the supreme वर्तते=is there विदित-आत्मनाम्=of those who are self-realized

Meaning
5.26: The beatitude of Brahman is imminent in the ascetic, whose desire and anger are removed, whose mind is restrained, and who has knowledge of the Self lekarna-slovenija.com/.