श्लोकः
स्पर्शान्कृत्वा बहिर्बाह्यांश्चैवान्तरे भ्रुवोः।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।५-२७।।
यतेन्द्रियमनोबुद्धिर्मोक्षपरायणः।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः।।५-२८।।

सन्धि विग्रहः
स्पर्शान् कृत्वा बहिः बाह्यान् चक्षुः च एव अन्तरे भ्रुवोः।
प्राण-अपानौ समौ कृत्वा नास-अभ्यन्तर-चारिणौ।।५-२७।।
यत-इन्द्रिय-मनः बुद्धिः मुनिः मोक्ष-परायणः।
विगत-इच्छा-भय-क्रोधः यः सदा मुक्तः एव सः।।५-२८।।

श्लोकार्थः
यः मुनिः बाह्यान् स्पर्शान् बहिः कृत्वा, चक्षुः च एव
भ्रुवोः अन्तरे कृत्वा, प्राण-अपानौ नास-अभ्यन्तर-चारिणौ
समौ (कृत्वा), यत-इन्द्रिय-मनः बुद्धिः, विगत-इच्छा-भय-क्रोधः,
मोक्ष-परायणः (स्यात्) सः सदा मुक्तः एव।

शब्दार्थः
5.27 स्पर्शान्=sense objects, such as sound कृत्वा=keeping बहिः=external बाह्यान्=unnecessary चक्षुः=eyesच=also एव=certainly अन्तरे=between भ्रुवोः=the eyebrows प्राण-अपानौ=up and down moving air समौ=in suspension कृत्वा=keeping नास-अभ्यन्तर=within the nostrils चारिणौ=blowing
5.28 यत=controlled इन्द्रिय=senses मनः=mind बुद्धिः=intelligence मुनिः=the transcendentalist मोक्ष=for liberation परायणः=being so destined विगत=having discarded इच्छा=wishes भय=fear क्रोधः=angerयः=one who सदा=always मुक्तः=liberated एव=certainly सः=he is

Meaning
5.27: Abandoning all sense objects, fixing the gaze between the eye brows, and keeping the movement of air up and down (Prāna, Apāna) the nostrils in equilibrium within the nostrils,
5.28: The sage, who has controlled his senses, his mind, and his intellect, has his highest aim as moksa or liberation, having freed himself from desire, fear, and anger, and is forever liberated.