श्लोकः
भुक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति।।५-२९।।

सन्धि विग्रहः
भोक्तारम् यज्ञ-तपसाम् सर्व-लोक-महेश्वरम्।
सुहृदम् सर्व-भूतानाम् ज्ञात्वा माम् शान्तिम् ऋच्छति।।५-२९।।

श्लोकार्थः
यज्ञ-तपसाम् भोक्तारम् सर्व-भूतानाम् सुहृदम्
सर्व-लोक-महेष्वरम् माम् ज्ञात्वा शान्तिम् ऋच्छति।

शब्दार्थः
5.29 भोक्तारम्=the beneficiary यज्ञ=of sacrifices तपसाम=and penances and austerities सर्व-लोक=of all planets and demigods thereof महेश्वरम्=the Supreme Lord सुहृदम्=the benefactor सर्व=of allभूतानाम्=the living entities ज्ञात्वा=thus nowing माम्=Me (lord Krishna) शान्तिम्=relief from material pangs ऋच्छति=one achieves

Meaning
5.29: Knowing me thus as the enjoyer or experiencer of all sacrifices and austerities (Yajana-tapasam) and the supreme Lord of this whole world or universe, the Friend of all living beings, one attains peace.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
संन्यास-योगः नाम पञ्चमः अध्यायः।।५।।