श्लोकः
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते।।४-३।।

सन्धि विग्रहः
ज्ञेयः सः नित्य-संन्यासी यः न द्वेष्टि न काङ्क्षति।
निर्द्वन्द्वः हि महाबाहो सुखम् बन्धात् प्रमुच्यते।।४-३।।

श्लोकार्थः
यः न द्वेष्टि, न (च) काङ्क्षति, सः नित्य-संन्यासी
ज्ञेयः; महाबाहो! हि निर्द्वन्द्वः बन्धात् सुखम् प्रमुच्यते।

शब्दार्थः
5.3 ज्ञेयः=should be known सः=he नित्य=always संन्यासी=renouncer यः=who न=never द्वेष्टि=abhors न=norकाङ्क्षति=desires निर्द्वन्द्वः=free from all dualities हि=certainly महाबाहो=O mighty-armed oneसुखम्=happily बन्धात्=from bondage प्रमुच्यते=is completely liberated

Meaning
5.3: It should be known that the enduring renouncer – nityasannyāsi – neither detests nor desires, and free from dualities, O Mighty-armed one, is easily released from bondage.