श्लोकः
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति।।५-५।।

सन्धि विग्रहः
यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते।
एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश़यति।।५-५।।

श्लोकार्थः
यत् स्थानम् साङ्ख्यैः प्राप्यते, तत्, योगैः अपि गम्यते;
यः साङ्ख्यम् च योगम् च एकम् पश्यति, स (एव) पश्यति।

शब्दार्थः
5.5 यत्=what साङ्ख्यैः=by means of Sankhya philosophy प्राप्यते=is achieved स्थानम्=place तत्=thatयोगैः=by devotional service अपि=also गम्यते=one can attain एकम्=one साङ्ख्यम्=analytical study च=andयोगम्=action in devotion च=and यः=one who पश्यति=sees स=he पश़यति=actually sees

Meaning
5.5: The place which is achieved by Sankhya Yogi is attained by karma Yogi also. He, who sees Sankhya yoga and karma yoga as one, sees (the truth) folgen.