श्लोकः
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति।।५-६।।

सन्धि विग्रहः
संन्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः।
योग-युक्तः मुनिः ब्रह्म नचिरेण अधिगच्छति।।५-६।।

श्लोकार्थः
हे महाबाहो! अयोगतः संन्यासः तु दुःखम् आप्तुम्,
योग-युक्तः मुनिः न चिरेण ब्रह्म अधिगच्छति।

शब्दार्थः
5.6 संन्यासः=the renounced order of life तु=but महाबाहो=O mighty-armed one दुःखम्=distressआप्तुम्=afflicts one with अयोगतः=without devotional service योग-युक्तः=one engaged in devotional service मुनिः=a thinker ब्रह्म=the Supreme नचिरेण=without delay अधिगच्छति=attains

Meaning
5.6: But renunciation without karma yoga, O Mighty armed one, causes is difficult to attain. One engaged in karma yoga is a munih or sage and attains Brahman without any delay.