अथ षष्ठोऽध्यायः। आत्मसंयमयोगः।

श्लोकः
श्रीभगवानुवाच।
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।
स संन्यासि च योगी च न निरग्निर्न चाक्रियः।।६-१।।

सन्धि विग्रहः
अनाश्रितः कर्म-फलम् कार्यम् कर्म करोति यः।
सः संन्यासी च योगी च न निरग्निः न च अक्रियः।।६-१।।

श्लोकार्थः
यः कर्म-फलम् अनाश्रितः कार्यम् कर्म करोति,
सः संन्यासी च योगी च, निरग्निः न अक्रियः च न।

शब्दार्थः
6.1 अनाश्रितः=without taking shelter कर्म-फलम्=of the result of work कार्यम्=obligatory कर्म=work करोति=performs यः=one who सः=he संन्यासी=in the renounced order च=also योगी=mystic च=also न=notनिरग्निः=without fire न=nor च=also अक्रियः=without duty

Meaning
6.1: The Lord said: He, who does his obligatory work without claiming the fruit of action, is a sannyāsi and a yogi. He does not become a yogin simply because he renounces the sacred fire and performs no action.