श्लोकः
युञ्जन्नेवं सदात्मानं योगी नियतमानसः।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति।।६-१५।।

सन्धि विग्रहः
युञ्जन् एवं सदा आत्मानम् योगी नियत-मानसः।
शान्तिम् निर्वाण-परमाम् मत्-संस्थाम् अधिगच्छति।।६-१५।।

श्लोकार्थः
एवं सदा आत्मानम् युञ्जन्, नियत-मानसः योगी
निर्वाण-परमाम् मत्-संस्थाम् शान्तिम् अधिगच्छति।

शब्दार्थः
6.15 युञ्जन्=practicing एवं=as mentioned above सदा=constantly आत्मानम्=body, mind and soulयोगी=the mystic transcendentalist नियत-मानसः=with a regulated mind शान्तिम्=peace निर्वाण-परमाम्=cessation of material existence मत्-संस्थाम्=the spiritual sky (the kingdom of God) अधिगच्छति=does attain

Meaning
6.15: Having controlled his mind, and concentrating his mind constantly, the Yogi attains peace, which abides in Me and which ends in Supreme Bliss.