श्लोकः
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन।।६-१६।।

सन्धि विग्रहः
न अति अश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः।
न च अति-स्वप्न-शीलस्य जाग्रतः न एव च अर्जुन।।६-१६।।

श्लोकार्थः
हे अर्जुन! अति अश्नतः तु न योगः अस्ति, एकान्तम् अनश्नतः च न,
अति-स्वप्न-शीलस्य च न, जाग्रतः च न एव।

शब्दार्थः
6.16 न=never अति=too much अश्नतः=of one who eats तु=but योगः=liking with the Supreme अस्ति=there is न=nor च=also एकान्तम्=overly अनश्नतः=abstaining from eating न=nor च=also अति=too much स्वप्न-शीलस्य=of one who sleeps जाग्रतः=or one who keeps night watch too much न=not एव=ever च=andअर्जुन=O Arjuna

Meaning
6.16: Yoga is not for him, who either eats too much, or eats too little. It is not for him, who either sleeps too much or stays awake too long, O Arjuna.