श्लोकः
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।६-१७।।

सन्धि विग्रहः
युक्त-आहार-विहारस्य युक्त-चेष्टस्य कर्मसु।
युक्त-स्वप्न-अबबोधस्य योगः भवति दुःखहा।।६-१७।।

श्लोकार्थः
युक्त-आहार-विहारस्य, कर्मसु युक्त-चेष्टस्य,
युक्त-स्वप्न-अवबोधस्य योगः दुःखहा भवति।

शब्दार्थः
6.17 युक्त=regulated आहार=eating विहारस्य=recreation युक्त=regulated चेष्टस्य=of one who works for maintenance कर्मसु=in discharging duties युक्त=regulated स्वप्न-अबबोधस्य=sleep and wakefulnessयोगः=practice of yoga भवति=becomes दुःखहा=diminishing pains

Meaning
6.17: Yoga the destroyer of sorrows is attainable to a man who is moderate in eating, recreation, sleep, and wakefulness, and restrained in action.