श्लोकः
यदा विनियतं चित्तमात्मन्येवावतिष्ठते।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा।।६-१८।।

सन्धि विग्रहः
यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते।
निःस्पृहः सर्व-कामेभ्यः युक्तः इति उच्यते तदा।।६-१८।।

श्लोकार्थः
यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते,
सर्व-कामेभ्यः निःस्पृहः तदा युक्तः इति उच्यते।

शब्दार्थः
6.18 यदा=when विनियतम्=particularly disciplined चित्तम्=the mind and its activities आत्मनि=in the transcendence एव=certainly अवतिष्ठते=becomes situated निःस्पृहः=devoid of desire सर्व=for all kinds ofकामेभ्यः=material sense gratification युक्तः=well situated in yoga इति=thus उच्यते=is said to be तदा=at that time

Meaning
6.18: When the controlled mind abides in the Self alone, the Yogi free from desires and all objects is called perfect in Yoga at that time ed-nederland.com/.