श्लोकः
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः।।६-१९।।

सन्धि विग्रहः
यता दीपः निवातस्थः नेङ्गते सोपमा स्मृता।
योगिनः यत-चित्तस्य युञ्जतः योगम् आत्मनः।।६-१९।।

श्लोकार्थः
यथा निवातस्थः दीपः न इङ्गते सा उपमा, आत्मनः योगम्
युञ्जतः यत-चित्तस्य योगिनः, स्मृता।

शब्दार्थः
6.19 यता=as दीपः=a lamp निवातस्थः=in a place without wind नेङ्गते=does not waver सोपमा=this comparision स्मृता=is considered योगिनः=of the yogi यत-चित्तस्य=whose mind is controlledयुञ्जतः=constantly engaged योगम्=in meditation आत्मनः=on transcendence

Meaning
6.19: As a lamp’s flame does not flicker in a windless place, so goes the simile that a yogi of subdued mind practices steadfast yogam (meditation) on the Self.