श्लोकः
यं संन्यासमिति प्रहुर्योगं तं विद्धि पाण्डव।
न ह्यसंन्यसस्तसङ्कल्पो योगी भवति कश्चन।।६-२।।

सन्धि विग्रहः
यम् संन्यासम् इति प्राहुः योगम् तम् विद्धि पाण्डव।
न हि असंन्यस्त-सङ्कल्पः योगी भवति कश्चन।।६-२।।

श्लोकार्थः
हे पाण्डव! यम् संन्यासम् इति प्राहुः तम् योगम् विद्धि,
कश्चन असंन्यस्त-सङ्कल्पः योगी न भवति हि।

शब्दार्थः
6.2 यम्=what संन्यासम्=renunciation इति=thus प्राहुः=they say योगम्=linking with the Supreme तम्=thatविद्धि=you must know पाण्डव=O son of Pandu न=never हि=certainly असंन्यस्त=without giving upसङ्कल्पः=desire for self-satisfaction योगी=a mystic transcendentalist भवति=becomes कश्चन=anyone

Meaning
6.2: What they call as sannyāsa, you know that as yoga, O Pandava. No one becomes a yogin without renouncing (selfish) desire.